A 188-3 Varivasyārahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 188/3
Title: Varivasyārahasya
Dimensions: 25 x 11 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4916
Remarks:


Reel No. A 188-3 Inventory No. 85327

Title Varivaśyārahasya

Author Bhāskara Rāya a.k.a Bhāsurānaṃdanātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 11.0 cm

Folios 43

Lines per Folio 15

Foliation figures in upper left-hand margin and in lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/4916

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

gaṃgādevyai namaḥ ||

śrrāmo jayati ||

śrīdakṣiṇāmurttaye namaḥ ||

oṃ ||

vidyānāṃ ca manūnāṃ

manusaṃkhyānāṃ ca vidyānāṃ yaḥ

upadeṣṭā jayatitarāṃ

narasiṃhānaṃdanāthaguruḥ ||

varivaśyārahasyākhyo graṃtho yaḥ svena nirmitaḥ |

tatra durghaṭaśabdānām arthaḥ saṃkṣipya kathyate || (fol. 1v1–3)

End

vastuprastutas tu nistulamahas tomāstitā cāstu no

hastanyastasamastayuk(!)maradhvastasanena stutiḥ ||

śastaṃ svastikṛd astara(!)tamaḥ svastau kasau vastikaṃ

gostoyastanayitnusustanayugaṃ vāstospati(!) prastutāṃ || 1 || (fol. 43r9–11)

Colophon

iti śrīmatpadavākyapramāṇapārāvārapārīṇadhurīṇasarvataṃtrasvataṃtraśrīmannarasiṃhānaṃdanāthacaraṇāraviṃdamiliṃdena śrīmadgaṃbhīrarājabhāratadīkṣitātmajena bhāskararāyāparanāmnā bhāsurānaṃdandanādanāthena praṇītaṃ varivasyārahasyaṃ sadvyākhyaṃ samāptim agamat || [[śrīkṛṣnajośī rāmanagara | ]] (fol. 43r11–14)

Microfilm Details

Reel No. A 188/3

Date of Filming 01-11-1971

Exposures 45

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-05-2008

Bibliography