A 188-3 Varivasyārahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 188/3
Title: Varivasyārahasya
Dimensions: 25 x 11 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4916
Remarks:
Reel No. A 188-3 Inventory No. 85327
Title Varivaśyārahasya
Author Bhāskara Rāya a.k.a Bhāsurānaṃdanātha
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.0 x 11.0 cm
Folios 43
Lines per Folio 15
Foliation figures in upper left-hand margin and in lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/4916
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
gaṃgādevyai namaḥ ||
śrrāmo jayati ||
śrīdakṣiṇāmurttaye namaḥ ||
oṃ ||
vidyānāṃ ca manūnāṃ
manusaṃkhyānāṃ ca vidyānāṃ yaḥ
upadeṣṭā jayatitarāṃ
narasiṃhānaṃdanāthaguruḥ ||
varivaśyārahasyākhyo graṃtho yaḥ svena nirmitaḥ |
tatra durghaṭaśabdānām arthaḥ saṃkṣipya kathyate || (fol. 1v1–3)
End
vastuprastutas tu nistulamahas tomāstitā cāstu no
hastanyastasamastayuk(!)maradhvastasanena stutiḥ ||
śastaṃ svastikṛd astara(!)tamaḥ svastau kasau vastikaṃ
gostoyastanayitnusustanayugaṃ vāstospati(!) prastutāṃ || 1 || (fol. 43r9–11)
Colophon
iti śrīmatpadavākyapramāṇapārāvārapārīṇadhurīṇasarvataṃtrasvataṃtraśrīmannarasiṃhānaṃdanāthacaraṇāraviṃdamiliṃdena śrīmadgaṃbhīrarājabhāratadīkṣitātmajena bhāskararāyāparanāmnā bhāsurānaṃdandanādanāthena praṇītaṃ varivasyārahasyaṃ sadvyākhyaṃ samāptim agamat || [[śrīkṛṣnajośī rāmanagara | ]] (fol. 43r11–14)
Microfilm Details
Reel No. A 188/3
Date of Filming 01-11-1971
Exposures 45
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 12-05-2008
Bibliography